सुबन्तावली ?रफमाणा

Roma

स्त्रीएकद्विबहु
प्रथमारफमाणा रफमाणे रफमाणाः
सम्बोधनम्रफमाणे रफमाणे रफमाणाः
द्वितीयारफमाणाम् रफमाणे रफमाणाः
तृतीयारफमाणया रफमाणाभ्याम् रफमाणाभिः
चतुर्थीरफमाणायै रफमाणाभ्याम् रफमाणाभ्यः
पञ्चमीरफमाणायाः रफमाणाभ्याम् रफमाणाभ्यः
षष्ठीरफमाणायाः रफमाणयोः रफमाणानाम्
सप्तमीरफमाणायाम् रफमाणयोः रफमाणासु

अव्यय ॰रफमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria