Declension table of ?rapantī

Deva

FeminineSingularDualPlural
Nominativerapantī rapantyau rapantyaḥ
Vocativerapanti rapantyau rapantyaḥ
Accusativerapantīm rapantyau rapantīḥ
Instrumentalrapantyā rapantībhyām rapantībhiḥ
Dativerapantyai rapantībhyām rapantībhyaḥ
Ablativerapantyāḥ rapantībhyām rapantībhyaḥ
Genitiverapantyāḥ rapantyoḥ rapantīnām
Locativerapantyām rapantyoḥ rapantīṣu

Compound rapanti - rapantī -

Adverb -rapanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria