Declension table of ?rapamāṇa

Deva

MasculineSingularDualPlural
Nominativerapamāṇaḥ rapamāṇau rapamāṇāḥ
Vocativerapamāṇa rapamāṇau rapamāṇāḥ
Accusativerapamāṇam rapamāṇau rapamāṇān
Instrumentalrapamāṇena rapamāṇābhyām rapamāṇaiḥ rapamāṇebhiḥ
Dativerapamāṇāya rapamāṇābhyām rapamāṇebhyaḥ
Ablativerapamāṇāt rapamāṇābhyām rapamāṇebhyaḥ
Genitiverapamāṇasya rapamāṇayoḥ rapamāṇānām
Locativerapamāṇe rapamāṇayoḥ rapamāṇeṣu

Compound rapamāṇa -

Adverb -rapamāṇam -rapamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria