Declension table of ?randhyantī

Deva

FeminineSingularDualPlural
Nominativerandhyantī randhyantyau randhyantyaḥ
Vocativerandhyanti randhyantyau randhyantyaḥ
Accusativerandhyantīm randhyantyau randhyantīḥ
Instrumentalrandhyantyā randhyantībhyām randhyantībhiḥ
Dativerandhyantyai randhyantībhyām randhyantībhyaḥ
Ablativerandhyantyāḥ randhyantībhyām randhyantībhyaḥ
Genitiverandhyantyāḥ randhyantyoḥ randhyantīnām
Locativerandhyantyām randhyantyoḥ randhyantīṣu

Compound randhyanti - randhyantī -

Adverb -randhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria