Declension table of ?randhyamāna

Deva

NeuterSingularDualPlural
Nominativerandhyamānam randhyamāne randhyamānāni
Vocativerandhyamāna randhyamāne randhyamānāni
Accusativerandhyamānam randhyamāne randhyamānāni
Instrumentalrandhyamānena randhyamānābhyām randhyamānaiḥ
Dativerandhyamānāya randhyamānābhyām randhyamānebhyaḥ
Ablativerandhyamānāt randhyamānābhyām randhyamānebhyaḥ
Genitiverandhyamānasya randhyamānayoḥ randhyamānānām
Locativerandhyamāne randhyamānayoḥ randhyamāneṣu

Compound randhyamāna -

Adverb -randhyamānam -randhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria