सुबन्तावली ?रन्ध्रकण्ट

Roma

पुमान्एकद्विबहु
प्रथमारन्ध्रकण्टः रन्ध्रकण्टौ रन्ध्रकण्टाः
सम्बोधनम्रन्ध्रकण्ट रन्ध्रकण्टौ रन्ध्रकण्टाः
द्वितीयारन्ध्रकण्टम् रन्ध्रकण्टौ रन्ध्रकण्टान्
तृतीयारन्ध्रकण्टेन रन्ध्रकण्टाभ्याम् रन्ध्रकण्टैः रन्ध्रकण्टेभिः
चतुर्थीरन्ध्रकण्टाय रन्ध्रकण्टाभ्याम् रन्ध्रकण्टेभ्यः
पञ्चमीरन्ध्रकण्टात् रन्ध्रकण्टाभ्याम् रन्ध्रकण्टेभ्यः
षष्ठीरन्ध्रकण्टस्य रन्ध्रकण्टयोः रन्ध्रकण्टानाम्
सप्तमीरन्ध्रकण्टे रन्ध्रकण्टयोः रन्ध्रकण्टेषु

समास रन्ध्रकण्ट

अव्यय ॰रन्ध्रकण्टम् ॰रन्ध्रकण्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria