सुबन्तावली ?रन्ध्रान्वेषिणी

Roma

स्त्रीएकद्विबहु
प्रथमारन्ध्रान्वेषिणी रन्ध्रान्वेषिण्यौ रन्ध्रान्वेषिण्यः
सम्बोधनम्रन्ध्रान्वेषिणि रन्ध्रान्वेषिण्यौ रन्ध्रान्वेषिण्यः
द्वितीयारन्ध्रान्वेषिणीम् रन्ध्रान्वेषिण्यौ रन्ध्रान्वेषिणीः
तृतीयारन्ध्रान्वेषिण्या रन्ध्रान्वेषिणीभ्याम् रन्ध्रान्वेषिणीभिः
चतुर्थीरन्ध्रान्वेषिण्यै रन्ध्रान्वेषिणीभ्याम् रन्ध्रान्वेषिणीभ्यः
पञ्चमीरन्ध्रान्वेषिण्याः रन्ध्रान्वेषिणीभ्याम् रन्ध्रान्वेषिणीभ्यः
षष्ठीरन्ध्रान्वेषिण्याः रन्ध्रान्वेषिण्योः रन्ध्रान्वेषिणीनाम्
सप्तमीरन्ध्रान्वेषिण्याम् रन्ध्रान्वेषिण्योः रन्ध्रान्वेषिणीषु

समास रन्ध्रान्वेषिणि रन्ध्रान्वेषिणी

अव्यय ॰रन्ध्रान्वेषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria