Declension table of ?randhrānusāriṇī

Deva

FeminineSingularDualPlural
Nominativerandhrānusāriṇī randhrānusāriṇyau randhrānusāriṇyaḥ
Vocativerandhrānusāriṇi randhrānusāriṇyau randhrānusāriṇyaḥ
Accusativerandhrānusāriṇīm randhrānusāriṇyau randhrānusāriṇīḥ
Instrumentalrandhrānusāriṇyā randhrānusāriṇībhyām randhrānusāriṇībhiḥ
Dativerandhrānusāriṇyai randhrānusāriṇībhyām randhrānusāriṇībhyaḥ
Ablativerandhrānusāriṇyāḥ randhrānusāriṇībhyām randhrānusāriṇībhyaḥ
Genitiverandhrānusāriṇyāḥ randhrānusāriṇyoḥ randhrānusāriṇīnām
Locativerandhrānusāriṇyām randhrānusāriṇyoḥ randhrānusāriṇīṣu

Compound randhrānusāriṇi - randhrānusāriṇī -

Adverb -randhrānusāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria