Declension table of ?randhitavyā

Deva

FeminineSingularDualPlural
Nominativerandhitavyā randhitavye randhitavyāḥ
Vocativerandhitavye randhitavye randhitavyāḥ
Accusativerandhitavyām randhitavye randhitavyāḥ
Instrumentalrandhitavyayā randhitavyābhyām randhitavyābhiḥ
Dativerandhitavyāyai randhitavyābhyām randhitavyābhyaḥ
Ablativerandhitavyāyāḥ randhitavyābhyām randhitavyābhyaḥ
Genitiverandhitavyāyāḥ randhitavyayoḥ randhitavyānām
Locativerandhitavyāyām randhitavyayoḥ randhitavyāsu

Adverb -randhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria