Declension table of ?randhitavya

Deva

NeuterSingularDualPlural
Nominativerandhitavyam randhitavye randhitavyāni
Vocativerandhitavya randhitavye randhitavyāni
Accusativerandhitavyam randhitavye randhitavyāni
Instrumentalrandhitavyena randhitavyābhyām randhitavyaiḥ
Dativerandhitavyāya randhitavyābhyām randhitavyebhyaḥ
Ablativerandhitavyāt randhitavyābhyām randhitavyebhyaḥ
Genitiverandhitavyasya randhitavyayoḥ randhitavyānām
Locativerandhitavye randhitavyayoḥ randhitavyeṣu

Compound randhitavya -

Adverb -randhitavyam -randhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria