Declension table of ?randhitavat

Deva

MasculineSingularDualPlural
Nominativerandhitavān randhitavantau randhitavantaḥ
Vocativerandhitavan randhitavantau randhitavantaḥ
Accusativerandhitavantam randhitavantau randhitavataḥ
Instrumentalrandhitavatā randhitavadbhyām randhitavadbhiḥ
Dativerandhitavate randhitavadbhyām randhitavadbhyaḥ
Ablativerandhitavataḥ randhitavadbhyām randhitavadbhyaḥ
Genitiverandhitavataḥ randhitavatoḥ randhitavatām
Locativerandhitavati randhitavatoḥ randhitavatsu

Compound randhitavat -

Adverb -randhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria