Declension table of ?randhiṣyat

Deva

NeuterSingularDualPlural
Nominativerandhiṣyat randhiṣyantī randhiṣyatī randhiṣyanti
Vocativerandhiṣyat randhiṣyantī randhiṣyatī randhiṣyanti
Accusativerandhiṣyat randhiṣyantī randhiṣyatī randhiṣyanti
Instrumentalrandhiṣyatā randhiṣyadbhyām randhiṣyadbhiḥ
Dativerandhiṣyate randhiṣyadbhyām randhiṣyadbhyaḥ
Ablativerandhiṣyataḥ randhiṣyadbhyām randhiṣyadbhyaḥ
Genitiverandhiṣyataḥ randhiṣyatoḥ randhiṣyatām
Locativerandhiṣyati randhiṣyatoḥ randhiṣyatsu

Adverb -randhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria