Declension table of ?randhiṣyat

Deva

MasculineSingularDualPlural
Nominativerandhiṣyan randhiṣyantau randhiṣyantaḥ
Vocativerandhiṣyan randhiṣyantau randhiṣyantaḥ
Accusativerandhiṣyantam randhiṣyantau randhiṣyataḥ
Instrumentalrandhiṣyatā randhiṣyadbhyām randhiṣyadbhiḥ
Dativerandhiṣyate randhiṣyadbhyām randhiṣyadbhyaḥ
Ablativerandhiṣyataḥ randhiṣyadbhyām randhiṣyadbhyaḥ
Genitiverandhiṣyataḥ randhiṣyatoḥ randhiṣyatām
Locativerandhiṣyati randhiṣyatoḥ randhiṣyatsu

Compound randhiṣyat -

Adverb -randhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria