सुबन्तावली ?रन्धिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमारन्धिष्यन्ती रन्धिष्यन्त्यौ रन्धिष्यन्त्यः
सम्बोधनम्रन्धिष्यन्ति रन्धिष्यन्त्यौ रन्धिष्यन्त्यः
द्वितीयारन्धिष्यन्तीम् रन्धिष्यन्त्यौ रन्धिष्यन्तीः
तृतीयारन्धिष्यन्त्या रन्धिष्यन्तीभ्याम् रन्धिष्यन्तीभिः
चतुर्थीरन्धिष्यन्त्यै रन्धिष्यन्तीभ्याम् रन्धिष्यन्तीभ्यः
पञ्चमीरन्धिष्यन्त्याः रन्धिष्यन्तीभ्याम् रन्धिष्यन्तीभ्यः
षष्ठीरन्धिष्यन्त्याः रन्धिष्यन्त्योः रन्धिष्यन्तीनाम्
सप्तमीरन्धिष्यन्त्याम् रन्धिष्यन्त्योः रन्धिष्यन्तीषु

समास रन्धिष्यन्ति रन्धिष्यन्ती

अव्यय ॰रन्धिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria