Declension table of ?randhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerandhiṣyamāṇā randhiṣyamāṇe randhiṣyamāṇāḥ
Vocativerandhiṣyamāṇe randhiṣyamāṇe randhiṣyamāṇāḥ
Accusativerandhiṣyamāṇām randhiṣyamāṇe randhiṣyamāṇāḥ
Instrumentalrandhiṣyamāṇayā randhiṣyamāṇābhyām randhiṣyamāṇābhiḥ
Dativerandhiṣyamāṇāyai randhiṣyamāṇābhyām randhiṣyamāṇābhyaḥ
Ablativerandhiṣyamāṇāyāḥ randhiṣyamāṇābhyām randhiṣyamāṇābhyaḥ
Genitiverandhiṣyamāṇāyāḥ randhiṣyamāṇayoḥ randhiṣyamāṇānām
Locativerandhiṣyamāṇāyām randhiṣyamāṇayoḥ randhiṣyamāṇāsu

Adverb -randhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria