Declension table of ?randhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerandhiṣyamāṇam randhiṣyamāṇe randhiṣyamāṇāni
Vocativerandhiṣyamāṇa randhiṣyamāṇe randhiṣyamāṇāni
Accusativerandhiṣyamāṇam randhiṣyamāṇe randhiṣyamāṇāni
Instrumentalrandhiṣyamāṇena randhiṣyamāṇābhyām randhiṣyamāṇaiḥ
Dativerandhiṣyamāṇāya randhiṣyamāṇābhyām randhiṣyamāṇebhyaḥ
Ablativerandhiṣyamāṇāt randhiṣyamāṇābhyām randhiṣyamāṇebhyaḥ
Genitiverandhiṣyamāṇasya randhiṣyamāṇayoḥ randhiṣyamāṇānām
Locativerandhiṣyamāṇe randhiṣyamāṇayoḥ randhiṣyamāṇeṣu

Compound randhiṣyamāṇa -

Adverb -randhiṣyamāṇam -randhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria