सुबन्तावली ?रन्धिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारन्धिष्यमाणः रन्धिष्यमाणौ रन्धिष्यमाणाः
सम्बोधनम्रन्धिष्यमाण रन्धिष्यमाणौ रन्धिष्यमाणाः
द्वितीयारन्धिष्यमाणम् रन्धिष्यमाणौ रन्धिष्यमाणान्
तृतीयारन्धिष्यमाणेन रन्धिष्यमाणाभ्याम् रन्धिष्यमाणैः रन्धिष्यमाणेभिः
चतुर्थीरन्धिष्यमाणाय रन्धिष्यमाणाभ्याम् रन्धिष्यमाणेभ्यः
पञ्चमीरन्धिष्यमाणात् रन्धिष्यमाणाभ्याम् रन्धिष्यमाणेभ्यः
षष्ठीरन्धिष्यमाणस्य रन्धिष्यमाणयोः रन्धिष्यमाणानाम्
सप्तमीरन्धिष्यमाणे रन्धिष्यमाणयोः रन्धिष्यमाणेषु

समास रन्धिष्यमाण

अव्यय ॰रन्धिष्यमाणम् ॰रन्धिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria