Declension table of ?randhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerandhiṣyamāṇaḥ randhiṣyamāṇau randhiṣyamāṇāḥ
Vocativerandhiṣyamāṇa randhiṣyamāṇau randhiṣyamāṇāḥ
Accusativerandhiṣyamāṇam randhiṣyamāṇau randhiṣyamāṇān
Instrumentalrandhiṣyamāṇena randhiṣyamāṇābhyām randhiṣyamāṇaiḥ randhiṣyamāṇebhiḥ
Dativerandhiṣyamāṇāya randhiṣyamāṇābhyām randhiṣyamāṇebhyaḥ
Ablativerandhiṣyamāṇāt randhiṣyamāṇābhyām randhiṣyamāṇebhyaḥ
Genitiverandhiṣyamāṇasya randhiṣyamāṇayoḥ randhiṣyamāṇānām
Locativerandhiṣyamāṇe randhiṣyamāṇayoḥ randhiṣyamāṇeṣu

Compound randhiṣyamāṇa -

Adverb -randhiṣyamāṇam -randhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria