Declension table of ?randhayitavyā

Deva

FeminineSingularDualPlural
Nominativerandhayitavyā randhayitavye randhayitavyāḥ
Vocativerandhayitavye randhayitavye randhayitavyāḥ
Accusativerandhayitavyām randhayitavye randhayitavyāḥ
Instrumentalrandhayitavyayā randhayitavyābhyām randhayitavyābhiḥ
Dativerandhayitavyāyai randhayitavyābhyām randhayitavyābhyaḥ
Ablativerandhayitavyāyāḥ randhayitavyābhyām randhayitavyābhyaḥ
Genitiverandhayitavyāyāḥ randhayitavyayoḥ randhayitavyānām
Locativerandhayitavyāyām randhayitavyayoḥ randhayitavyāsu

Adverb -randhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria