Declension table of ?randhayitavya

Deva

NeuterSingularDualPlural
Nominativerandhayitavyam randhayitavye randhayitavyāni
Vocativerandhayitavya randhayitavye randhayitavyāni
Accusativerandhayitavyam randhayitavye randhayitavyāni
Instrumentalrandhayitavyena randhayitavyābhyām randhayitavyaiḥ
Dativerandhayitavyāya randhayitavyābhyām randhayitavyebhyaḥ
Ablativerandhayitavyāt randhayitavyābhyām randhayitavyebhyaḥ
Genitiverandhayitavyasya randhayitavyayoḥ randhayitavyānām
Locativerandhayitavye randhayitavyayoḥ randhayitavyeṣu

Compound randhayitavya -

Adverb -randhayitavyam -randhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria