Declension table of ?randhayiṣyat

Deva

NeuterSingularDualPlural
Nominativerandhayiṣyat randhayiṣyantī randhayiṣyatī randhayiṣyanti
Vocativerandhayiṣyat randhayiṣyantī randhayiṣyatī randhayiṣyanti
Accusativerandhayiṣyat randhayiṣyantī randhayiṣyatī randhayiṣyanti
Instrumentalrandhayiṣyatā randhayiṣyadbhyām randhayiṣyadbhiḥ
Dativerandhayiṣyate randhayiṣyadbhyām randhayiṣyadbhyaḥ
Ablativerandhayiṣyataḥ randhayiṣyadbhyām randhayiṣyadbhyaḥ
Genitiverandhayiṣyataḥ randhayiṣyatoḥ randhayiṣyatām
Locativerandhayiṣyati randhayiṣyatoḥ randhayiṣyatsu

Adverb -randhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria