Declension table of ?randhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerandhayiṣyantī randhayiṣyantyau randhayiṣyantyaḥ
Vocativerandhayiṣyanti randhayiṣyantyau randhayiṣyantyaḥ
Accusativerandhayiṣyantīm randhayiṣyantyau randhayiṣyantīḥ
Instrumentalrandhayiṣyantyā randhayiṣyantībhyām randhayiṣyantībhiḥ
Dativerandhayiṣyantyai randhayiṣyantībhyām randhayiṣyantībhyaḥ
Ablativerandhayiṣyantyāḥ randhayiṣyantībhyām randhayiṣyantībhyaḥ
Genitiverandhayiṣyantyāḥ randhayiṣyantyoḥ randhayiṣyantīnām
Locativerandhayiṣyantyām randhayiṣyantyoḥ randhayiṣyantīṣu

Compound randhayiṣyanti - randhayiṣyantī -

Adverb -randhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria