Declension table of ?randhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerandhayiṣyamāṇā randhayiṣyamāṇe randhayiṣyamāṇāḥ
Vocativerandhayiṣyamāṇe randhayiṣyamāṇe randhayiṣyamāṇāḥ
Accusativerandhayiṣyamāṇām randhayiṣyamāṇe randhayiṣyamāṇāḥ
Instrumentalrandhayiṣyamāṇayā randhayiṣyamāṇābhyām randhayiṣyamāṇābhiḥ
Dativerandhayiṣyamāṇāyai randhayiṣyamāṇābhyām randhayiṣyamāṇābhyaḥ
Ablativerandhayiṣyamāṇāyāḥ randhayiṣyamāṇābhyām randhayiṣyamāṇābhyaḥ
Genitiverandhayiṣyamāṇāyāḥ randhayiṣyamāṇayoḥ randhayiṣyamāṇānām
Locativerandhayiṣyamāṇāyām randhayiṣyamāṇayoḥ randhayiṣyamāṇāsu

Adverb -randhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria