सुबन्तावली ?रन्धयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारन्धयिष्यमाणः रन्धयिष्यमाणौ रन्धयिष्यमाणाः
सम्बोधनम्रन्धयिष्यमाण रन्धयिष्यमाणौ रन्धयिष्यमाणाः
द्वितीयारन्धयिष्यमाणम् रन्धयिष्यमाणौ रन्धयिष्यमाणान्
तृतीयारन्धयिष्यमाणेन रन्धयिष्यमाणाभ्याम् रन्धयिष्यमाणैः रन्धयिष्यमाणेभिः
चतुर्थीरन्धयिष्यमाणाय रन्धयिष्यमाणाभ्याम् रन्धयिष्यमाणेभ्यः
पञ्चमीरन्धयिष्यमाणात् रन्धयिष्यमाणाभ्याम् रन्धयिष्यमाणेभ्यः
षष्ठीरन्धयिष्यमाणस्य रन्धयिष्यमाणयोः रन्धयिष्यमाणानाम्
सप्तमीरन्धयिष्यमाणे रन्धयिष्यमाणयोः रन्धयिष्यमाणेषु

समास रन्धयिष्यमाण

अव्यय ॰रन्धयिष्यमाणम् ॰रन्धयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria