Declension table of ?randhayantī

Deva

FeminineSingularDualPlural
Nominativerandhayantī randhayantyau randhayantyaḥ
Vocativerandhayanti randhayantyau randhayantyaḥ
Accusativerandhayantīm randhayantyau randhayantīḥ
Instrumentalrandhayantyā randhayantībhyām randhayantībhiḥ
Dativerandhayantyai randhayantībhyām randhayantībhyaḥ
Ablativerandhayantyāḥ randhayantībhyām randhayantībhyaḥ
Genitiverandhayantyāḥ randhayantyoḥ randhayantīnām
Locativerandhayantyām randhayantyoḥ randhayantīṣu

Compound randhayanti - randhayantī -

Adverb -randhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria