Declension table of ?randhayamāna

Deva

NeuterSingularDualPlural
Nominativerandhayamānam randhayamāne randhayamānāni
Vocativerandhayamāna randhayamāne randhayamānāni
Accusativerandhayamānam randhayamāne randhayamānāni
Instrumentalrandhayamānena randhayamānābhyām randhayamānaiḥ
Dativerandhayamānāya randhayamānābhyām randhayamānebhyaḥ
Ablativerandhayamānāt randhayamānābhyām randhayamānebhyaḥ
Genitiverandhayamānasya randhayamānayoḥ randhayamānānām
Locativerandhayamāne randhayamānayoḥ randhayamāneṣu

Compound randhayamāna -

Adverb -randhayamānam -randhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria