Declension table of ?randhanīya

Deva

NeuterSingularDualPlural
Nominativerandhanīyam randhanīye randhanīyāni
Vocativerandhanīya randhanīye randhanīyāni
Accusativerandhanīyam randhanīye randhanīyāni
Instrumentalrandhanīyena randhanīyābhyām randhanīyaiḥ
Dativerandhanīyāya randhanīyābhyām randhanīyebhyaḥ
Ablativerandhanīyāt randhanīyābhyām randhanīyebhyaḥ
Genitiverandhanīyasya randhanīyayoḥ randhanīyānām
Locativerandhanīye randhanīyayoḥ randhanīyeṣu

Compound randhanīya -

Adverb -randhanīyam -randhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria