Declension table of ?randhanīya

Deva

MasculineSingularDualPlural
Nominativerandhanīyaḥ randhanīyau randhanīyāḥ
Vocativerandhanīya randhanīyau randhanīyāḥ
Accusativerandhanīyam randhanīyau randhanīyān
Instrumentalrandhanīyena randhanīyābhyām randhanīyaiḥ randhanīyebhiḥ
Dativerandhanīyāya randhanīyābhyām randhanīyebhyaḥ
Ablativerandhanīyāt randhanīyābhyām randhanīyebhyaḥ
Genitiverandhanīyasya randhanīyayoḥ randhanīyānām
Locativerandhanīye randhanīyayoḥ randhanīyeṣu

Compound randhanīya -

Adverb -randhanīyam -randhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria