Declension table of ramyatvā

Deva

FeminineSingularDualPlural
Nominativeramyatvā ramyatve ramyatvāḥ
Vocativeramyatve ramyatve ramyatvāḥ
Accusativeramyatvām ramyatve ramyatvāḥ
Instrumentalramyatvayā ramyatvābhyām ramyatvābhiḥ
Dativeramyatvāyai ramyatvābhyām ramyatvābhyaḥ
Ablativeramyatvāyāḥ ramyatvābhyām ramyatvābhyaḥ
Genitiveramyatvāyāḥ ramyatvayoḥ ramyatvānām
Locativeramyatvāyām ramyatvayoḥ ramyatvāsu

Adverb -ramyatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria