Declension table of ramyatara

Deva

NeuterSingularDualPlural
Nominativeramyataram ramyatare ramyatarāṇi
Vocativeramyatara ramyatare ramyatarāṇi
Accusativeramyataram ramyatare ramyatarāṇi
Instrumentalramyatareṇa ramyatarābhyām ramyataraiḥ
Dativeramyatarāya ramyatarābhyām ramyatarebhyaḥ
Ablativeramyatarāt ramyatarābhyām ramyatarebhyaḥ
Genitiveramyatarasya ramyatarayoḥ ramyatarāṇām
Locativeramyatare ramyatarayoḥ ramyatareṣu

Compound ramyatara -

Adverb -ramyataram -ramyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria