Declension table of ?ramyamāṇa

Deva

MasculineSingularDualPlural
Nominativeramyamāṇaḥ ramyamāṇau ramyamāṇāḥ
Vocativeramyamāṇa ramyamāṇau ramyamāṇāḥ
Accusativeramyamāṇam ramyamāṇau ramyamāṇān
Instrumentalramyamāṇena ramyamāṇābhyām ramyamāṇaiḥ ramyamāṇebhiḥ
Dativeramyamāṇāya ramyamāṇābhyām ramyamāṇebhyaḥ
Ablativeramyamāṇāt ramyamāṇābhyām ramyamāṇebhyaḥ
Genitiveramyamāṇasya ramyamāṇayoḥ ramyamāṇānām
Locativeramyamāṇe ramyamāṇayoḥ ramyamāṇeṣu

Compound ramyamāṇa -

Adverb -ramyamāṇam -ramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria