Declension table of ?ramitavatī

Deva

FeminineSingularDualPlural
Nominativeramitavatī ramitavatyau ramitavatyaḥ
Vocativeramitavati ramitavatyau ramitavatyaḥ
Accusativeramitavatīm ramitavatyau ramitavatīḥ
Instrumentalramitavatyā ramitavatībhyām ramitavatībhiḥ
Dativeramitavatyai ramitavatībhyām ramitavatībhyaḥ
Ablativeramitavatyāḥ ramitavatībhyām ramitavatībhyaḥ
Genitiveramitavatyāḥ ramitavatyoḥ ramitavatīnām
Locativeramitavatyām ramitavatyoḥ ramitavatīṣu

Compound ramitavati - ramitavatī -

Adverb -ramitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria