Declension table of ?rambyamāṇā

Deva

FeminineSingularDualPlural
Nominativerambyamāṇā rambyamāṇe rambyamāṇāḥ
Vocativerambyamāṇe rambyamāṇe rambyamāṇāḥ
Accusativerambyamāṇām rambyamāṇe rambyamāṇāḥ
Instrumentalrambyamāṇayā rambyamāṇābhyām rambyamāṇābhiḥ
Dativerambyamāṇāyai rambyamāṇābhyām rambyamāṇābhyaḥ
Ablativerambyamāṇāyāḥ rambyamāṇābhyām rambyamāṇābhyaḥ
Genitiverambyamāṇāyāḥ rambyamāṇayoḥ rambyamāṇānām
Locativerambyamāṇāyām rambyamāṇayoḥ rambyamāṇāsu

Adverb -rambyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria