Declension table of ?rambitavyā

Deva

FeminineSingularDualPlural
Nominativerambitavyā rambitavye rambitavyāḥ
Vocativerambitavye rambitavye rambitavyāḥ
Accusativerambitavyām rambitavye rambitavyāḥ
Instrumentalrambitavyayā rambitavyābhyām rambitavyābhiḥ
Dativerambitavyāyai rambitavyābhyām rambitavyābhyaḥ
Ablativerambitavyāyāḥ rambitavyābhyām rambitavyābhyaḥ
Genitiverambitavyāyāḥ rambitavyayoḥ rambitavyānām
Locativerambitavyāyām rambitavyayoḥ rambitavyāsu

Adverb -rambitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria