Declension table of ?rambitavya

Deva

NeuterSingularDualPlural
Nominativerambitavyam rambitavye rambitavyāni
Vocativerambitavya rambitavye rambitavyāni
Accusativerambitavyam rambitavye rambitavyāni
Instrumentalrambitavyena rambitavyābhyām rambitavyaiḥ
Dativerambitavyāya rambitavyābhyām rambitavyebhyaḥ
Ablativerambitavyāt rambitavyābhyām rambitavyebhyaḥ
Genitiverambitavyasya rambitavyayoḥ rambitavyānām
Locativerambitavye rambitavyayoḥ rambitavyeṣu

Compound rambitavya -

Adverb -rambitavyam -rambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria