Declension table of ?rambitavatī

Deva

FeminineSingularDualPlural
Nominativerambitavatī rambitavatyau rambitavatyaḥ
Vocativerambitavati rambitavatyau rambitavatyaḥ
Accusativerambitavatīm rambitavatyau rambitavatīḥ
Instrumentalrambitavatyā rambitavatībhyām rambitavatībhiḥ
Dativerambitavatyai rambitavatībhyām rambitavatībhyaḥ
Ablativerambitavatyāḥ rambitavatībhyām rambitavatībhyaḥ
Genitiverambitavatyāḥ rambitavatyoḥ rambitavatīnām
Locativerambitavatyām rambitavatyoḥ rambitavatīṣu

Compound rambitavati - rambitavatī -

Adverb -rambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria