Declension table of ?rambitavat

Deva

NeuterSingularDualPlural
Nominativerambitavat rambitavantī rambitavatī rambitavanti
Vocativerambitavat rambitavantī rambitavatī rambitavanti
Accusativerambitavat rambitavantī rambitavatī rambitavanti
Instrumentalrambitavatā rambitavadbhyām rambitavadbhiḥ
Dativerambitavate rambitavadbhyām rambitavadbhyaḥ
Ablativerambitavataḥ rambitavadbhyām rambitavadbhyaḥ
Genitiverambitavataḥ rambitavatoḥ rambitavatām
Locativerambitavati rambitavatoḥ rambitavatsu

Adverb -rambitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria