Declension table of ?rambitavat

Deva

MasculineSingularDualPlural
Nominativerambitavān rambitavantau rambitavantaḥ
Vocativerambitavan rambitavantau rambitavantaḥ
Accusativerambitavantam rambitavantau rambitavataḥ
Instrumentalrambitavatā rambitavadbhyām rambitavadbhiḥ
Dativerambitavate rambitavadbhyām rambitavadbhyaḥ
Ablativerambitavataḥ rambitavadbhyām rambitavadbhyaḥ
Genitiverambitavataḥ rambitavatoḥ rambitavatām
Locativerambitavati rambitavatoḥ rambitavatsu

Compound rambitavat -

Adverb -rambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria