Declension table of ?rambitā

Deva

FeminineSingularDualPlural
Nominativerambitā rambite rambitāḥ
Vocativerambite rambite rambitāḥ
Accusativerambitām rambite rambitāḥ
Instrumentalrambitayā rambitābhyām rambitābhiḥ
Dativerambitāyai rambitābhyām rambitābhyaḥ
Ablativerambitāyāḥ rambitābhyām rambitābhyaḥ
Genitiverambitāyāḥ rambitayoḥ rambitānām
Locativerambitāyām rambitayoḥ rambitāsu

Adverb -rambitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria