Declension table of ?rambita

Deva

NeuterSingularDualPlural
Nominativerambitam rambite rambitāni
Vocativerambita rambite rambitāni
Accusativerambitam rambite rambitāni
Instrumentalrambitena rambitābhyām rambitaiḥ
Dativerambitāya rambitābhyām rambitebhyaḥ
Ablativerambitāt rambitābhyām rambitebhyaḥ
Genitiverambitasya rambitayoḥ rambitānām
Locativerambite rambitayoḥ rambiteṣu

Compound rambita -

Adverb -rambitam -rambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria