Declension table of ?rambita

Deva

MasculineSingularDualPlural
Nominativerambitaḥ rambitau rambitāḥ
Vocativerambita rambitau rambitāḥ
Accusativerambitam rambitau rambitān
Instrumentalrambitena rambitābhyām rambitaiḥ rambitebhiḥ
Dativerambitāya rambitābhyām rambitebhyaḥ
Ablativerambitāt rambitābhyām rambitebhyaḥ
Genitiverambitasya rambitayoḥ rambitānām
Locativerambite rambitayoḥ rambiteṣu

Compound rambita -

Adverb -rambitam -rambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria