Declension table of ?rambiṣyantī

Deva

FeminineSingularDualPlural
Nominativerambiṣyantī rambiṣyantyau rambiṣyantyaḥ
Vocativerambiṣyanti rambiṣyantyau rambiṣyantyaḥ
Accusativerambiṣyantīm rambiṣyantyau rambiṣyantīḥ
Instrumentalrambiṣyantyā rambiṣyantībhyām rambiṣyantībhiḥ
Dativerambiṣyantyai rambiṣyantībhyām rambiṣyantībhyaḥ
Ablativerambiṣyantyāḥ rambiṣyantībhyām rambiṣyantībhyaḥ
Genitiverambiṣyantyāḥ rambiṣyantyoḥ rambiṣyantīnām
Locativerambiṣyantyām rambiṣyantyoḥ rambiṣyantīṣu

Compound rambiṣyanti - rambiṣyantī -

Adverb -rambiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria