Declension table of ?rambiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerambiṣyamāṇā rambiṣyamāṇe rambiṣyamāṇāḥ
Vocativerambiṣyamāṇe rambiṣyamāṇe rambiṣyamāṇāḥ
Accusativerambiṣyamāṇām rambiṣyamāṇe rambiṣyamāṇāḥ
Instrumentalrambiṣyamāṇayā rambiṣyamāṇābhyām rambiṣyamāṇābhiḥ
Dativerambiṣyamāṇāyai rambiṣyamāṇābhyām rambiṣyamāṇābhyaḥ
Ablativerambiṣyamāṇāyāḥ rambiṣyamāṇābhyām rambiṣyamāṇābhyaḥ
Genitiverambiṣyamāṇāyāḥ rambiṣyamāṇayoḥ rambiṣyamāṇānām
Locativerambiṣyamāṇāyām rambiṣyamāṇayoḥ rambiṣyamāṇāsu

Adverb -rambiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria