Declension table of ?rambiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerambiṣyamāṇam rambiṣyamāṇe rambiṣyamāṇāni
Vocativerambiṣyamāṇa rambiṣyamāṇe rambiṣyamāṇāni
Accusativerambiṣyamāṇam rambiṣyamāṇe rambiṣyamāṇāni
Instrumentalrambiṣyamāṇena rambiṣyamāṇābhyām rambiṣyamāṇaiḥ
Dativerambiṣyamāṇāya rambiṣyamāṇābhyām rambiṣyamāṇebhyaḥ
Ablativerambiṣyamāṇāt rambiṣyamāṇābhyām rambiṣyamāṇebhyaḥ
Genitiverambiṣyamāṇasya rambiṣyamāṇayoḥ rambiṣyamāṇānām
Locativerambiṣyamāṇe rambiṣyamāṇayoḥ rambiṣyamāṇeṣu

Compound rambiṣyamāṇa -

Adverb -rambiṣyamāṇam -rambiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria