Declension table of ?rambhyamāṇā

Deva

FeminineSingularDualPlural
Nominativerambhyamāṇā rambhyamāṇe rambhyamāṇāḥ
Vocativerambhyamāṇe rambhyamāṇe rambhyamāṇāḥ
Accusativerambhyamāṇām rambhyamāṇe rambhyamāṇāḥ
Instrumentalrambhyamāṇayā rambhyamāṇābhyām rambhyamāṇābhiḥ
Dativerambhyamāṇāyai rambhyamāṇābhyām rambhyamāṇābhyaḥ
Ablativerambhyamāṇāyāḥ rambhyamāṇābhyām rambhyamāṇābhyaḥ
Genitiverambhyamāṇāyāḥ rambhyamāṇayoḥ rambhyamāṇānām
Locativerambhyamāṇāyām rambhyamāṇayoḥ rambhyamāṇāsu

Adverb -rambhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria