Declension table of ?rambhya

Deva

NeuterSingularDualPlural
Nominativerambhyam rambhye rambhyāṇi
Vocativerambhya rambhye rambhyāṇi
Accusativerambhyam rambhye rambhyāṇi
Instrumentalrambhyeṇa rambhyābhyām rambhyaiḥ
Dativerambhyāya rambhyābhyām rambhyebhyaḥ
Ablativerambhyāt rambhyābhyām rambhyebhyaḥ
Genitiverambhyasya rambhyayoḥ rambhyāṇām
Locativerambhye rambhyayoḥ rambhyeṣu

Compound rambhya -

Adverb -rambhyam -rambhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria