Declension table of ?rambhitavya

Deva

NeuterSingularDualPlural
Nominativerambhitavyam rambhitavye rambhitavyāni
Vocativerambhitavya rambhitavye rambhitavyāni
Accusativerambhitavyam rambhitavye rambhitavyāni
Instrumentalrambhitavyena rambhitavyābhyām rambhitavyaiḥ
Dativerambhitavyāya rambhitavyābhyām rambhitavyebhyaḥ
Ablativerambhitavyāt rambhitavyābhyām rambhitavyebhyaḥ
Genitiverambhitavyasya rambhitavyayoḥ rambhitavyānām
Locativerambhitavye rambhitavyayoḥ rambhitavyeṣu

Compound rambhitavya -

Adverb -rambhitavyam -rambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria