Declension table of ?rambhitavya

Deva

MasculineSingularDualPlural
Nominativerambhitavyaḥ rambhitavyau rambhitavyāḥ
Vocativerambhitavya rambhitavyau rambhitavyāḥ
Accusativerambhitavyam rambhitavyau rambhitavyān
Instrumentalrambhitavyena rambhitavyābhyām rambhitavyaiḥ rambhitavyebhiḥ
Dativerambhitavyāya rambhitavyābhyām rambhitavyebhyaḥ
Ablativerambhitavyāt rambhitavyābhyām rambhitavyebhyaḥ
Genitiverambhitavyasya rambhitavyayoḥ rambhitavyānām
Locativerambhitavye rambhitavyayoḥ rambhitavyeṣu

Compound rambhitavya -

Adverb -rambhitavyam -rambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria