Declension table of ?rambhitavatī

Deva

FeminineSingularDualPlural
Nominativerambhitavatī rambhitavatyau rambhitavatyaḥ
Vocativerambhitavati rambhitavatyau rambhitavatyaḥ
Accusativerambhitavatīm rambhitavatyau rambhitavatīḥ
Instrumentalrambhitavatyā rambhitavatībhyām rambhitavatībhiḥ
Dativerambhitavatyai rambhitavatībhyām rambhitavatībhyaḥ
Ablativerambhitavatyāḥ rambhitavatībhyām rambhitavatībhyaḥ
Genitiverambhitavatyāḥ rambhitavatyoḥ rambhitavatīnām
Locativerambhitavatyām rambhitavatyoḥ rambhitavatīṣu

Compound rambhitavati - rambhitavatī -

Adverb -rambhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria