Declension table of ?rambhitavat

Deva

NeuterSingularDualPlural
Nominativerambhitavat rambhitavantī rambhitavatī rambhitavanti
Vocativerambhitavat rambhitavantī rambhitavatī rambhitavanti
Accusativerambhitavat rambhitavantī rambhitavatī rambhitavanti
Instrumentalrambhitavatā rambhitavadbhyām rambhitavadbhiḥ
Dativerambhitavate rambhitavadbhyām rambhitavadbhyaḥ
Ablativerambhitavataḥ rambhitavadbhyām rambhitavadbhyaḥ
Genitiverambhitavataḥ rambhitavatoḥ rambhitavatām
Locativerambhitavati rambhitavatoḥ rambhitavatsu

Adverb -rambhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria